The Sanskrit Reader Companion

Show Summary of Solutions

Input: jātaḥ nāryām anāryāyām āryāt āryaḥ bhavet guṇaiḥ jātaḥ apyanāryāt āryāyām anārya_iti niścayaḥ

Sentence: जातः नार्याम् अनार्यायाम् आर्यात् आर्यः भवेत् गुणैः जातः अप्यनार्यात् आर्यायाम् अनार्य इति निश्चयः
जातः नार्याम् अनार्यायाम् आर्यात् आर्यः भवेत् गुणैः जातः अप्यनार्यात् आर्यायाम् अनार्य इति निश्चयः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria